![]() |
शुक्ल यजुर्वेद - प्रथमोऽध्यायः
ओ३म् इ॒षे त्वो॒ र्ज्जे त्वा॑ वा॒यव॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒
कर्म॑ण॒ऽआप्या॑यध्वमघ्न्या॒ऽइन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वाऽअ॑य॒क्ष्मा
मा व॑स्ते॒नऽई॑शत॒ माघशँ॑सो ध्रु॒वाऽअ॒स्मिन् गोप॑तौ स्यात् ब॒ह्विर्यज॑मानस्य प॒शून्पा॑हि ॥ १ ॥
वसोः॑ प॒वित्र॑मसि॒ द्यौर॑सि पृथि॒व्य॒सि मात॒रिश्व॑नो घ॒र्मो॒ऽसि वि॒श्वधा॑ऽअसि
प॒र॒मेण॒ धाम्ना॒ दृँह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिह्वार्षीत् ॥ २ ॥
वसोः॑ प॒वित्र॑मसि श॒तधा॑रं॒ वसोः॑ प॒वित्र॑मसि स॒हस्र॑धारम् ।
देवस्त्वा॑ सवि॒ता पु॑नातु॒ वसोः॑ प॒वित्रेण श॒तधा॑रेण सु॒प्वा काम॑धुक्षः ॥ ३ ॥
सा वि॒श्वायुः॒ सा वि॒श्वक॑र्मा॒ सा वि॒श्वधा॑याः । इन्द्र॑स्य त्वा भा॒ग सोमे॒ना त॑नच्मि॒ विष्णो॑ ह॒व्यँर॑क्ष ॥ ४ ॥
अग्ने॑ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम् । इ॒दम॒हमनृ॑तात् स॒त्यमुपै॑मि ॥ ५ ॥
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्ति॒ कस्मै॑ त्वा युनक्ति॒ तस्मै॑ त्वा युनक्ति । कर्म॑णे वां॒ वेषा॑य वाम् ॥ ६ ॥
प्रत्यु॑ष्टँ॒रक्षः॒ प्रत्यु॑ष्टा॒अरा॑तयो॒ निष्ट॑प्तँ॒ रक्षो॒ निष्ट॑प्ता॒ऽरा॑तयः । उ॒र्वन्तरि॑क्ष॒मन्वे॑मि ॥ ७ ॥
धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं योऽस्मान् धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मः । दे॒वाना॑मसि॒ वह्नितमँ॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम् ॥ ८ ॥
अह्रुत॑मसि हवि॒र्धानं॒ दृँह॑स्व॒ मा ह्वा॒र्मा ते॑ यज्ञप॑तिह्वार्षीत् । विष्णु॑स्त्वा क्रमतामु॒रु वाता॒याप॑हतँ॒ रक्षो॒ यच्छ॑न्तां॒ पञ्च॑ ॥ ९ ॥
देवस्य॑ त्वा सवि॒तुः प्रस॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पूष्णो हस्ता॑भ्याम् । अ॒ग्नये॒ जु॒ष्टं॑ गृह्णाम्य॒ग्नीषोमा॑भ्यां॒ जुष्टं॑ गृह्णामि ॥ १० ॥
भू॒ताय॑ त्वा॒ नारा॑तये॒ स्व॒रभि॒विख्ये॑षं॒ दृँह॑न्तां॒ दुर्य्याः॑ पृथि॒व्यामु॒र्वन्तरि॑क्षमन्वे॑मि । पृथि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्याऽउ॒पस्थेऽग्ने ह॒व्यँ र॑क्ष ॥ ११ ॥
प॒वित्रे॑ स्थो वैष्ण॒व्यौ॒ सवि॒तुर्वः॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सुर्य्य॑स्य र॒श्मिभिः॑ ।
देवी॑रापोऽअग्रेगुवोऽअग्रेपु॒वोऽग्र॑ऽइ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिँ सु॒धातुं॑ य॒ज्ञप॑तिं देव॒युव॑म् ॥ १२ ॥
यु॒ष्माऽइन्द्रो॑वृणीत वृत्र॒तूर्य्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्य्ये॒ प्रोक्षि॑ता स्थ ।
अ॒ग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑म्य॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ।
दैव्या॑य॒ कर्म॑णे शुन्धध्वं देवय॒ज्यायै॒ यद्वोऽशु॑द्धाः पराज॒घ्नुरिदं॒ व॒स्तच्छु॑न्धामि ॥ १३ ॥
शर्मा॒स्यव॑धूतँ॒ रक्षोऽव॑धूता॒ऽअरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु ।
अद्रि॑रसि वानस्प॒त्यो ग्रावा॑सि पृ॒थु॒बु॑घ्नः॒ प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु ॥ १४ ॥
अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नं दे॒ववी॑तये त्वा गृह्णामि बृहद्ग्रा॑वासि वानस्प॒त्यः
सऽइ॒दं दे॒वेभ्यो॑ ह॒विः श॑मीष्व सु॒शमि॑ शमीष्व । हवि॑ष्कृदेहि॒ हवि॑ष्कृदेहि॑ ॥ १५ ॥
कु॒क्कु॒टोऽसि॒ मधु॑जिह्व॒ऽइष॒मूर्ज॒माव॑द॒ त्वया॑ व॒यँ सं॑घातँ सं॑घातँ जेष्म व॒र्षवृ॑द्धमसि॒
प्रति॑ त्वा व॒र्षवृ॑द्धं वेत्तु॒ परा॑पूतँ॒ रक्षः॒ परा॑पूता॒ अरा॑त॒योऽप॑हतँ॒ रक्षो॑ वा॒युर्वो॒
विवि॑नक्तु दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॑ ॥ १६ ॥
धृष्टि॑र॒स्यपा॑ऽग्नेऽअ॒ग्निमा॒मादं॑ जहि॒ निष्क्र॒व्यादँ॑ से॒धा दे॑व॒यजं॑ वह ।
ध्रु॒वम॑सि पृथि॒वीं दृँ॑ह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॒व्यस्य व॒धाय॑ ॥ १७ ॥
अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृँह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि भ्रातृ॑व्यस्य व॒धाय॑ ।
ध॒र्त्रमसि॒ दिवं॑ दृँह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑ ।
विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ऽउप॑दधामि॒ चित॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒म~घ्गि॑रसां॒ तप॑सा तप्यध्वम् ॥ १८ ॥
शर्मा॒स्यव॑धूतँ॒ रक्षोऽव॑धूता॒ऽअरा॑त॒योऽदि॑त्या॒स्त्वगसि॒ प्रति॒ त्वादि॑तिर्वेत्तु ।
धि॒षणा॑सि पर्व॒ती प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु दि॒वः स्क॑म्भ॒नीर॑सि धि॒ष्णा॑सि पार्वते॒यी प्रति॒ त्वा पर्व॒ती वे॑त्तु ॥ १९ ॥
धा॒न्य॒मसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वोदा॒नाय॑ त्वा व्या॒नाय॑ त्वा ।
दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒
प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णीना॒ चक्षु॑षे त्वा म॒हीनां॒ पयो॑ऽसि ॥ २० ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
सं व॑पा॒मि समाप॒ऽओष॑धीभिः॒ समोष॑धयो॒ रसे॑न ।
सँ रे॒वती॒र्जग॑तीभिः पृच्यन्ताँ॒ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यन्ताम् ॥ २१ ॥
जन॑यत्यै त्वा॒ संयौ॑मी॒दम॒ग्नेरि॒दम॒ग्नीषोम॑योरि॒षे त्वा॑ घ॒र्मो॒ऽसि वि॒श्वायु॑रु॒रुप्र॑थाऽउ॒रु प्र॑थस्वो॒रु ।
ते॑ य॒ज्ञप॑तिः प्रथताम॒ग्निष्टे॒ त्वचं॒ मा हिँसीद्दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॒ष्ठेऽधि॒ नाके॑ ॥ २२ ॥
मा भे॒र्मा संवि॑क्था॒ऽअत॑मेरुर्य॒ज्ञोऽत॑मेरु॒र्यज॑मानस्य प्र॒जा भू॑यात् त्रि॒ताय॑ त्वा द्वि॒ताय॑ त्वैक॒ताय॑ त्वा ॥ २३ ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑देऽध्वर॒कृतं॑ दे॒वेभ्य॒ऽइन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा द्विष॒तो व॒धः ॥ २४ ॥
पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूलं॒ मा हिँ॑सिषं व्रजं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्बधा॒न
दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याँ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ॥ २५ ॥
अपा॒ररुं॑ पृथि॒व्यै देव॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः
परमस्यां॑ पृथि॒व्याँ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्विष्मस्तमतो॒ मा मौ॑क् ।
अर॑रो॒ दिवं॒ मा प॑प्तो द्र॑प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व
सवितः पर॒मस्यां॑ पृथि॒व्याँ श॒तेन॒ पाशै॒र्योऽस्माद्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ॥ २६ ॥
गा॒य॒त्रेण त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ जाग॑तेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ ।
सु॒क्ष्मा चा॑सि शि॒वा चा॑सि स्यो॒ना चासि॑ सु॒षदा॑ चास्यू॑र्ज॑स्वती॒ चासि॒ पय॑स्वती च ॥ २७ ॥
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒वदा॑नुम् ।
यामैर॑यँश्च॒न्द्रम॑सि स्व॒धाभि॒स्तामु॒ धीरा॑सोऽअनु॒दिश्य॑ यजन्ते ।
प्रोक्ष॑णी॒रासा॒॑दय द्विष॒तो व॒धो॒सि ॥ २८ ॥
प्रत्युष्टँ॒ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरातयो॒ निष्ट॑प्तँ॒ रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः ।
अनि॑शितोऽसि सपत्न॒क्षिद्वा॒जिनं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ।
प्रत्यु॑ष्टँ॒ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्तँ॒ रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः ।
अनि॑शितासि॒ सपत्न॒क्षिद्वा॒जिनी॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ॥ २९ ॥
अदि॑त्यै॒ रास्ना॑सि॒ विष्णो॑र्वे॒ष्योऽस्यू॒र्जे त्वाऽद॑ऽब्धेन त्वा॒ चक्षु॒षाव॑पश्यामि ।
अ॒ग्नेर्जि॒ह्वासि॑ सु॒हूर्दे॒वेभ्यो॒ धाम्ने॑ धाम्ने मे भव॒ यजु॑षे यजुषे ॥ ३० ॥
स॒वि॒तुस्त्वा॑ प्रस॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रेण॒ सूर्य्य॑स्य र॒श्मिभिः॑ ।
स॒वि॒तुर्वः॑ प्र॒स॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रेण॒ सूर्य्य॑स्य र॒श्मिभिः॑ ।
तेजो॑सि शु॒क्रम॑स्य॒मृत॑मसि॒ धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि ॥ ३१ ॥
ॐ तत् सत् |